सुबन्तावली ?क्षुद्रचञ्चु

Roma

स्त्रीएकद्विबहु
प्रथमाक्षुद्रचञ्चुः क्षुद्रचञ्चू क्षुद्रचञ्चवः
सम्बोधनम्क्षुद्रचञ्चो क्षुद्रचञ्चू क्षुद्रचञ्चवः
द्वितीयाक्षुद्रचञ्चुम् क्षुद्रचञ्चू क्षुद्रचञ्चूः
तृतीयाक्षुद्रचञ्च्वा क्षुद्रचञ्चुभ्याम् क्षुद्रचञ्चुभिः
चतुर्थीक्षुद्रचञ्च्वै क्षुद्रचञ्चवे क्षुद्रचञ्चुभ्याम् क्षुद्रचञ्चुभ्यः
पञ्चमीक्षुद्रचञ्च्वाः क्षुद्रचञ्चोः क्षुद्रचञ्चुभ्याम् क्षुद्रचञ्चुभ्यः
षष्ठीक्षुद्रचञ्च्वाः क्षुद्रचञ्चोः क्षुद्रचञ्च्वोः क्षुद्रचञ्चूनाम्
सप्तमीक्षुद्रचञ्च्वाम् क्षुद्रचञ्चौ क्षुद्रचञ्च्वोः क्षुद्रचञ्चुषु

समास क्षुद्रचञ्चु

अव्यय ॰क्षुद्रचञ्चु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria