सुबन्तावली ?क्षुद्राम्लिका

Roma

स्त्रीएकद्विबहु
प्रथमाक्षुद्राम्लिका क्षुद्राम्लिके क्षुद्राम्लिकाः
सम्बोधनम्क्षुद्राम्लिके क्षुद्राम्लिके क्षुद्राम्लिकाः
द्वितीयाक्षुद्राम्लिकाम् क्षुद्राम्लिके क्षुद्राम्लिकाः
तृतीयाक्षुद्राम्लिकया क्षुद्राम्लिकाभ्याम् क्षुद्राम्लिकाभिः
चतुर्थीक्षुद्राम्लिकायै क्षुद्राम्लिकाभ्याम् क्षुद्राम्लिकाभ्यः
पञ्चमीक्षुद्राम्लिकायाः क्षुद्राम्लिकाभ्याम् क्षुद्राम्लिकाभ्यः
षष्ठीक्षुद्राम्लिकायाः क्षुद्राम्लिकयोः क्षुद्राम्लिकानाम्
सप्तमीक्षुद्राम्लिकायाम् क्षुद्राम्लिकयोः क्षुद्राम्लिकासु

अव्यय ॰क्षुद्राम्लिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria