सुबन्तावली ?क्षुद्रामलकसञ्ज्ञ

Roma

पुमान्एकद्विबहु
प्रथमाक्षुद्रामलकसञ्ज्ञः क्षुद्रामलकसञ्ज्ञौ क्षुद्रामलकसञ्ज्ञाः
सम्बोधनम्क्षुद्रामलकसञ्ज्ञ क्षुद्रामलकसञ्ज्ञौ क्षुद्रामलकसञ्ज्ञाः
द्वितीयाक्षुद्रामलकसञ्ज्ञम् क्षुद्रामलकसञ्ज्ञौ क्षुद्रामलकसञ्ज्ञान्
तृतीयाक्षुद्रामलकसञ्ज्ञेन क्षुद्रामलकसञ्ज्ञाभ्याम् क्षुद्रामलकसञ्ज्ञैः क्षुद्रामलकसञ्ज्ञेभिः
चतुर्थीक्षुद्रामलकसञ्ज्ञाय क्षुद्रामलकसञ्ज्ञाभ्याम् क्षुद्रामलकसञ्ज्ञेभ्यः
पञ्चमीक्षुद्रामलकसञ्ज्ञात् क्षुद्रामलकसञ्ज्ञाभ्याम् क्षुद्रामलकसञ्ज्ञेभ्यः
षष्ठीक्षुद्रामलकसञ्ज्ञस्य क्षुद्रामलकसञ्ज्ञयोः क्षुद्रामलकसञ्ज्ञानाम्
सप्तमीक्षुद्रामलकसञ्ज्ञे क्षुद्रामलकसञ्ज्ञयोः क्षुद्रामलकसञ्ज्ञेषु

समास क्षुद्रामलकसञ्ज्ञ

अव्यय ॰क्षुद्रामलकसञ्ज्ञम् ॰क्षुद्रामलकसञ्ज्ञात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria