सुबन्तावली ?क्षुद्राण्ड

Roma

पुमान्एकद्विबहु
प्रथमाक्षुद्राण्डः क्षुद्राण्डौ क्षुद्राण्डाः
सम्बोधनम्क्षुद्राण्ड क्षुद्राण्डौ क्षुद्राण्डाः
द्वितीयाक्षुद्राण्डम् क्षुद्राण्डौ क्षुद्राण्डान्
तृतीयाक्षुद्राण्डेन क्षुद्राण्डाभ्याम् क्षुद्राण्डैः क्षुद्राण्डेभिः
चतुर्थीक्षुद्राण्डाय क्षुद्राण्डाभ्याम् क्षुद्राण्डेभ्यः
पञ्चमीक्षुद्राण्डात् क्षुद्राण्डाभ्याम् क्षुद्राण्डेभ्यः
षष्ठीक्षुद्राण्डस्य क्षुद्राण्डयोः क्षुद्राण्डानाम्
सप्तमीक्षुद्राण्डे क्षुद्राण्डयोः क्षुद्राण्डेषु

समास क्षुद्राण्ड

अव्यय ॰क्षुद्राण्डम् ॰क्षुद्राण्डात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria