Declension table of ?kṣudhyantī

Deva

FeminineSingularDualPlural
Nominativekṣudhyantī kṣudhyantyau kṣudhyantyaḥ
Vocativekṣudhyanti kṣudhyantyau kṣudhyantyaḥ
Accusativekṣudhyantīm kṣudhyantyau kṣudhyantīḥ
Instrumentalkṣudhyantyā kṣudhyantībhyām kṣudhyantībhiḥ
Dativekṣudhyantyai kṣudhyantībhyām kṣudhyantībhyaḥ
Ablativekṣudhyantyāḥ kṣudhyantībhyām kṣudhyantībhyaḥ
Genitivekṣudhyantyāḥ kṣudhyantyoḥ kṣudhyantīnām
Locativekṣudhyantyām kṣudhyantyoḥ kṣudhyantīṣu

Compound kṣudhyanti - kṣudhyantī -

Adverb -kṣudhyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria