Declension table of ?kṣudhyamānā

Deva

FeminineSingularDualPlural
Nominativekṣudhyamānā kṣudhyamāne kṣudhyamānāḥ
Vocativekṣudhyamāne kṣudhyamāne kṣudhyamānāḥ
Accusativekṣudhyamānām kṣudhyamāne kṣudhyamānāḥ
Instrumentalkṣudhyamānayā kṣudhyamānābhyām kṣudhyamānābhiḥ
Dativekṣudhyamānāyai kṣudhyamānābhyām kṣudhyamānābhyaḥ
Ablativekṣudhyamānāyāḥ kṣudhyamānābhyām kṣudhyamānābhyaḥ
Genitivekṣudhyamānāyāḥ kṣudhyamānayoḥ kṣudhyamānānām
Locativekṣudhyamānāyām kṣudhyamānayoḥ kṣudhyamānāsu

Adverb -kṣudhyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria