Declension table of ?kṣudhyamāna

Deva

MasculineSingularDualPlural
Nominativekṣudhyamānaḥ kṣudhyamānau kṣudhyamānāḥ
Vocativekṣudhyamāna kṣudhyamānau kṣudhyamānāḥ
Accusativekṣudhyamānam kṣudhyamānau kṣudhyamānān
Instrumentalkṣudhyamānena kṣudhyamānābhyām kṣudhyamānaiḥ kṣudhyamānebhiḥ
Dativekṣudhyamānāya kṣudhyamānābhyām kṣudhyamānebhyaḥ
Ablativekṣudhyamānāt kṣudhyamānābhyām kṣudhyamānebhyaḥ
Genitivekṣudhyamānasya kṣudhyamānayoḥ kṣudhyamānānām
Locativekṣudhyamāne kṣudhyamānayoḥ kṣudhyamāneṣu

Compound kṣudhyamāna -

Adverb -kṣudhyamānam -kṣudhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria