Declension table of kṣudhita

Deva

NeuterSingularDualPlural
Nominativekṣudhitam kṣudhite kṣudhitāni
Vocativekṣudhita kṣudhite kṣudhitāni
Accusativekṣudhitam kṣudhite kṣudhitāni
Instrumentalkṣudhitena kṣudhitābhyām kṣudhitaiḥ
Dativekṣudhitāya kṣudhitābhyām kṣudhitebhyaḥ
Ablativekṣudhitāt kṣudhitābhyām kṣudhitebhyaḥ
Genitivekṣudhitasya kṣudhitayoḥ kṣudhitānām
Locativekṣudhite kṣudhitayoḥ kṣudhiteṣu

Compound kṣudhita -

Adverb -kṣudhitam -kṣudhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria