सुबन्तावली ?क्षुधार्दित

Roma

पुमान्एकद्विबहु
प्रथमाक्षुधार्दितः क्षुधार्दितौ क्षुधार्दिताः
सम्बोधनम्क्षुधार्दित क्षुधार्दितौ क्षुधार्दिताः
द्वितीयाक्षुधार्दितम् क्षुधार्दितौ क्षुधार्दितान्
तृतीयाक्षुधार्दितेन क्षुधार्दिताभ्याम् क्षुधार्दितैः क्षुधार्दितेभिः
चतुर्थीक्षुधार्दिताय क्षुधार्दिताभ्याम् क्षुधार्दितेभ्यः
पञ्चमीक्षुधार्दितात् क्षुधार्दिताभ्याम् क्षुधार्दितेभ्यः
षष्ठीक्षुधार्दितस्य क्षुधार्दितयोः क्षुधार्दितानाम्
सप्तमीक्षुधार्दिते क्षुधार्दितयोः क्षुधार्दितेषु

समास क्षुधार्दित

अव्यय ॰क्षुधार्दितम् ॰क्षुधार्दितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria