सुबन्तावली ?क्षुधापीडित

Roma

पुमान्एकद्विबहु
प्रथमाक्षुधापीडितः क्षुधापीडितौ क्षुधापीडिताः
सम्बोधनम्क्षुधापीडित क्षुधापीडितौ क्षुधापीडिताः
द्वितीयाक्षुधापीडितम् क्षुधापीडितौ क्षुधापीडितान्
तृतीयाक्षुधापीडितेन क्षुधापीडिताभ्याम् क्षुधापीडितैः क्षुधापीडितेभिः
चतुर्थीक्षुधापीडिताय क्षुधापीडिताभ्याम् क्षुधापीडितेभ्यः
पञ्चमीक्षुधापीडितात् क्षुधापीडिताभ्याम् क्षुधापीडितेभ्यः
षष्ठीक्षुधापीडितस्य क्षुधापीडितयोः क्षुधापीडितानाम्
सप्तमीक्षुधापीडिते क्षुधापीडितयोः क्षुधापीडितेषु

समास क्षुधापीडित

अव्यय ॰क्षुधापीडितम् ॰क्षुधापीडितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria