Declension table of ?kṣudhānvitā

Deva

FeminineSingularDualPlural
Nominativekṣudhānvitā kṣudhānvite kṣudhānvitāḥ
Vocativekṣudhānvite kṣudhānvite kṣudhānvitāḥ
Accusativekṣudhānvitām kṣudhānvite kṣudhānvitāḥ
Instrumentalkṣudhānvitayā kṣudhānvitābhyām kṣudhānvitābhiḥ
Dativekṣudhānvitāyai kṣudhānvitābhyām kṣudhānvitābhyaḥ
Ablativekṣudhānvitāyāḥ kṣudhānvitābhyām kṣudhānvitābhyaḥ
Genitivekṣudhānvitāyāḥ kṣudhānvitayoḥ kṣudhānvitānām
Locativekṣudhānvitāyām kṣudhānvitayoḥ kṣudhānvitāsu

Adverb -kṣudhānvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria