Declension table of ?kṣubhyat

Deva

NeuterSingularDualPlural
Nominativekṣubhyat kṣubhyantī kṣubhyatī kṣubhyanti
Vocativekṣubhyat kṣubhyantī kṣubhyatī kṣubhyanti
Accusativekṣubhyat kṣubhyantī kṣubhyatī kṣubhyanti
Instrumentalkṣubhyatā kṣubhyadbhyām kṣubhyadbhiḥ
Dativekṣubhyate kṣubhyadbhyām kṣubhyadbhyaḥ
Ablativekṣubhyataḥ kṣubhyadbhyām kṣubhyadbhyaḥ
Genitivekṣubhyataḥ kṣubhyatoḥ kṣubhyatām
Locativekṣubhyati kṣubhyatoḥ kṣubhyatsu

Adverb -kṣubhyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria