Declension table of ?kṣubhyat

Deva

MasculineSingularDualPlural
Nominativekṣubhyan kṣubhyantau kṣubhyantaḥ
Vocativekṣubhyan kṣubhyantau kṣubhyantaḥ
Accusativekṣubhyantam kṣubhyantau kṣubhyataḥ
Instrumentalkṣubhyatā kṣubhyadbhyām kṣubhyadbhiḥ
Dativekṣubhyate kṣubhyadbhyām kṣubhyadbhyaḥ
Ablativekṣubhyataḥ kṣubhyadbhyām kṣubhyadbhyaḥ
Genitivekṣubhyataḥ kṣubhyatoḥ kṣubhyatām
Locativekṣubhyati kṣubhyatoḥ kṣubhyatsu

Compound kṣubhyat -

Adverb -kṣubhyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria