Declension table of ?kṣubhyantī

Deva

FeminineSingularDualPlural
Nominativekṣubhyantī kṣubhyantyau kṣubhyantyaḥ
Vocativekṣubhyanti kṣubhyantyau kṣubhyantyaḥ
Accusativekṣubhyantīm kṣubhyantyau kṣubhyantīḥ
Instrumentalkṣubhyantyā kṣubhyantībhyām kṣubhyantībhiḥ
Dativekṣubhyantyai kṣubhyantībhyām kṣubhyantībhyaḥ
Ablativekṣubhyantyāḥ kṣubhyantībhyām kṣubhyantībhyaḥ
Genitivekṣubhyantyāḥ kṣubhyantyoḥ kṣubhyantīnām
Locativekṣubhyantyām kṣubhyantyoḥ kṣubhyantīṣu

Compound kṣubhyanti - kṣubhyantī -

Adverb -kṣubhyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria