Declension table of ?kṣubhyamāṇā

Deva

FeminineSingularDualPlural
Nominativekṣubhyamāṇā kṣubhyamāṇe kṣubhyamāṇāḥ
Vocativekṣubhyamāṇe kṣubhyamāṇe kṣubhyamāṇāḥ
Accusativekṣubhyamāṇām kṣubhyamāṇe kṣubhyamāṇāḥ
Instrumentalkṣubhyamāṇayā kṣubhyamāṇābhyām kṣubhyamāṇābhiḥ
Dativekṣubhyamāṇāyai kṣubhyamāṇābhyām kṣubhyamāṇābhyaḥ
Ablativekṣubhyamāṇāyāḥ kṣubhyamāṇābhyām kṣubhyamāṇābhyaḥ
Genitivekṣubhyamāṇāyāḥ kṣubhyamāṇayoḥ kṣubhyamāṇānām
Locativekṣubhyamāṇāyām kṣubhyamāṇayoḥ kṣubhyamāṇāsu

Adverb -kṣubhyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria