Declension table of ?kṣubhyamāṇa

Deva

MasculineSingularDualPlural
Nominativekṣubhyamāṇaḥ kṣubhyamāṇau kṣubhyamāṇāḥ
Vocativekṣubhyamāṇa kṣubhyamāṇau kṣubhyamāṇāḥ
Accusativekṣubhyamāṇam kṣubhyamāṇau kṣubhyamāṇān
Instrumentalkṣubhyamāṇena kṣubhyamāṇābhyām kṣubhyamāṇaiḥ kṣubhyamāṇebhiḥ
Dativekṣubhyamāṇāya kṣubhyamāṇābhyām kṣubhyamāṇebhyaḥ
Ablativekṣubhyamāṇāt kṣubhyamāṇābhyām kṣubhyamāṇebhyaḥ
Genitivekṣubhyamāṇasya kṣubhyamāṇayoḥ kṣubhyamāṇānām
Locativekṣubhyamāṇe kṣubhyamāṇayoḥ kṣubhyamāṇeṣu

Compound kṣubhyamāṇa -

Adverb -kṣubhyamāṇam -kṣubhyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria