Declension table of ?kṣubhnatī

Deva

FeminineSingularDualPlural
Nominativekṣubhnatī kṣubhnatyau kṣubhnatyaḥ
Vocativekṣubhnati kṣubhnatyau kṣubhnatyaḥ
Accusativekṣubhnatīm kṣubhnatyau kṣubhnatīḥ
Instrumentalkṣubhnatyā kṣubhnatībhyām kṣubhnatībhiḥ
Dativekṣubhnatyai kṣubhnatībhyām kṣubhnatībhyaḥ
Ablativekṣubhnatyāḥ kṣubhnatībhyām kṣubhnatībhyaḥ
Genitivekṣubhnatyāḥ kṣubhnatyoḥ kṣubhnatīnām
Locativekṣubhnatyām kṣubhnatyoḥ kṣubhnatīṣu

Compound kṣubhnati - kṣubhnatī -

Adverb -kṣubhnati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria