Declension table of ?kṣubhnat

Deva

NeuterSingularDualPlural
Nominativekṣubhnat kṣubhnantī kṣubhnatī kṣubhnanti
Vocativekṣubhnat kṣubhnantī kṣubhnatī kṣubhnanti
Accusativekṣubhnat kṣubhnantī kṣubhnatī kṣubhnanti
Instrumentalkṣubhnatā kṣubhnadbhyām kṣubhnadbhiḥ
Dativekṣubhnate kṣubhnadbhyām kṣubhnadbhyaḥ
Ablativekṣubhnataḥ kṣubhnadbhyām kṣubhnadbhyaḥ
Genitivekṣubhnataḥ kṣubhnatoḥ kṣubhnatām
Locativekṣubhnati kṣubhnatoḥ kṣubhnatsu

Adverb -kṣubhnatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria