Declension table of ?kṣubhnāna

Deva

NeuterSingularDualPlural
Nominativekṣubhnānam kṣubhnāne kṣubhnānāni
Vocativekṣubhnāna kṣubhnāne kṣubhnānāni
Accusativekṣubhnānam kṣubhnāne kṣubhnānāni
Instrumentalkṣubhnānena kṣubhnānābhyām kṣubhnānaiḥ
Dativekṣubhnānāya kṣubhnānābhyām kṣubhnānebhyaḥ
Ablativekṣubhnānāt kṣubhnānābhyām kṣubhnānebhyaḥ
Genitivekṣubhnānasya kṣubhnānayoḥ kṣubhnānānām
Locativekṣubhnāne kṣubhnānayoḥ kṣubhnāneṣu

Compound kṣubhnāna -

Adverb -kṣubhnānam -kṣubhnānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria