Declension table of ?kṣubhnāna

Deva

MasculineSingularDualPlural
Nominativekṣubhnānaḥ kṣubhnānau kṣubhnānāḥ
Vocativekṣubhnāna kṣubhnānau kṣubhnānāḥ
Accusativekṣubhnānam kṣubhnānau kṣubhnānān
Instrumentalkṣubhnānena kṣubhnānābhyām kṣubhnānaiḥ kṣubhnānebhiḥ
Dativekṣubhnānāya kṣubhnānābhyām kṣubhnānebhyaḥ
Ablativekṣubhnānāt kṣubhnānābhyām kṣubhnānebhyaḥ
Genitivekṣubhnānasya kṣubhnānayoḥ kṣubhnānānām
Locativekṣubhnāne kṣubhnānayoḥ kṣubhnāneṣu

Compound kṣubhnāna -

Adverb -kṣubhnānam -kṣubhnānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria