Declension table of ?kṣubhitavatī

Deva

FeminineSingularDualPlural
Nominativekṣubhitavatī kṣubhitavatyau kṣubhitavatyaḥ
Vocativekṣubhitavati kṣubhitavatyau kṣubhitavatyaḥ
Accusativekṣubhitavatīm kṣubhitavatyau kṣubhitavatīḥ
Instrumentalkṣubhitavatyā kṣubhitavatībhyām kṣubhitavatībhiḥ
Dativekṣubhitavatyai kṣubhitavatībhyām kṣubhitavatībhyaḥ
Ablativekṣubhitavatyāḥ kṣubhitavatībhyām kṣubhitavatībhyaḥ
Genitivekṣubhitavatyāḥ kṣubhitavatyoḥ kṣubhitavatīnām
Locativekṣubhitavatyām kṣubhitavatyoḥ kṣubhitavatīṣu

Compound kṣubhitavati - kṣubhitavatī -

Adverb -kṣubhitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria