Declension table of ?kṣubhitavat

Deva

NeuterSingularDualPlural
Nominativekṣubhitavat kṣubhitavantī kṣubhitavatī kṣubhitavanti
Vocativekṣubhitavat kṣubhitavantī kṣubhitavatī kṣubhitavanti
Accusativekṣubhitavat kṣubhitavantī kṣubhitavatī kṣubhitavanti
Instrumentalkṣubhitavatā kṣubhitavadbhyām kṣubhitavadbhiḥ
Dativekṣubhitavate kṣubhitavadbhyām kṣubhitavadbhyaḥ
Ablativekṣubhitavataḥ kṣubhitavadbhyām kṣubhitavadbhyaḥ
Genitivekṣubhitavataḥ kṣubhitavatoḥ kṣubhitavatām
Locativekṣubhitavati kṣubhitavatoḥ kṣubhitavatsu

Adverb -kṣubhitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria