Declension table of ?kṣubhitā

Deva

FeminineSingularDualPlural
Nominativekṣubhitā kṣubhite kṣubhitāḥ
Vocativekṣubhite kṣubhite kṣubhitāḥ
Accusativekṣubhitām kṣubhite kṣubhitāḥ
Instrumentalkṣubhitayā kṣubhitābhyām kṣubhitābhiḥ
Dativekṣubhitāyai kṣubhitābhyām kṣubhitābhyaḥ
Ablativekṣubhitāyāḥ kṣubhitābhyām kṣubhitābhyaḥ
Genitivekṣubhitāyāḥ kṣubhitayoḥ kṣubhitānām
Locativekṣubhitāyām kṣubhitayoḥ kṣubhitāsu

Adverb -kṣubhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria