Declension table of kṣubhita

Deva

MasculineSingularDualPlural
Nominativekṣubhitaḥ kṣubhitau kṣubhitāḥ
Vocativekṣubhita kṣubhitau kṣubhitāḥ
Accusativekṣubhitam kṣubhitau kṣubhitān
Instrumentalkṣubhitena kṣubhitābhyām kṣubhitaiḥ kṣubhitebhiḥ
Dativekṣubhitāya kṣubhitābhyām kṣubhitebhyaḥ
Ablativekṣubhitāt kṣubhitābhyām kṣubhitebhyaḥ
Genitivekṣubhitasya kṣubhitayoḥ kṣubhitānām
Locativekṣubhite kṣubhitayoḥ kṣubhiteṣu

Compound kṣubhita -

Adverb -kṣubhitam -kṣubhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria