Declension table of ?kṣubhṇvānā

Deva

FeminineSingularDualPlural
Nominativekṣubhṇvānā kṣubhṇvāne kṣubhṇvānāḥ
Vocativekṣubhṇvāne kṣubhṇvāne kṣubhṇvānāḥ
Accusativekṣubhṇvānām kṣubhṇvāne kṣubhṇvānāḥ
Instrumentalkṣubhṇvānayā kṣubhṇvānābhyām kṣubhṇvānābhiḥ
Dativekṣubhṇvānāyai kṣubhṇvānābhyām kṣubhṇvānābhyaḥ
Ablativekṣubhṇvānāyāḥ kṣubhṇvānābhyām kṣubhṇvānābhyaḥ
Genitivekṣubhṇvānāyāḥ kṣubhṇvānayoḥ kṣubhṇvānānām
Locativekṣubhṇvānāyām kṣubhṇvānayoḥ kṣubhṇvānāsu

Adverb -kṣubhṇvānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria