Declension table of ?kṣubhṇvāna

Deva

NeuterSingularDualPlural
Nominativekṣubhṇvānam kṣubhṇvāne kṣubhṇvānāni
Vocativekṣubhṇvāna kṣubhṇvāne kṣubhṇvānāni
Accusativekṣubhṇvānam kṣubhṇvāne kṣubhṇvānāni
Instrumentalkṣubhṇvānena kṣubhṇvānābhyām kṣubhṇvānaiḥ
Dativekṣubhṇvānāya kṣubhṇvānābhyām kṣubhṇvānebhyaḥ
Ablativekṣubhṇvānāt kṣubhṇvānābhyām kṣubhṇvānebhyaḥ
Genitivekṣubhṇvānasya kṣubhṇvānayoḥ kṣubhṇvānānām
Locativekṣubhṇvāne kṣubhṇvānayoḥ kṣubhṇvāneṣu

Compound kṣubhṇvāna -

Adverb -kṣubhṇvānam -kṣubhṇvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria