Declension table of ?kṣubhṇvāna

Deva

MasculineSingularDualPlural
Nominativekṣubhṇvānaḥ kṣubhṇvānau kṣubhṇvānāḥ
Vocativekṣubhṇvāna kṣubhṇvānau kṣubhṇvānāḥ
Accusativekṣubhṇvānam kṣubhṇvānau kṣubhṇvānān
Instrumentalkṣubhṇvānena kṣubhṇvānābhyām kṣubhṇvānaiḥ kṣubhṇvānebhiḥ
Dativekṣubhṇvānāya kṣubhṇvānābhyām kṣubhṇvānebhyaḥ
Ablativekṣubhṇvānāt kṣubhṇvānābhyām kṣubhṇvānebhyaḥ
Genitivekṣubhṇvānasya kṣubhṇvānayoḥ kṣubhṇvānānām
Locativekṣubhṇvāne kṣubhṇvānayoḥ kṣubhṇvāneṣu

Compound kṣubhṇvāna -

Adverb -kṣubhṇvānam -kṣubhṇvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria