Declension table of ?kṣubhṇuvat

Deva

NeuterSingularDualPlural
Nominativekṣubhṇuvat kṣubhṇuvantī kṣubhṇuvatī kṣubhṇuvanti
Vocativekṣubhṇuvat kṣubhṇuvantī kṣubhṇuvatī kṣubhṇuvanti
Accusativekṣubhṇuvat kṣubhṇuvantī kṣubhṇuvatī kṣubhṇuvanti
Instrumentalkṣubhṇuvatā kṣubhṇuvadbhyām kṣubhṇuvadbhiḥ
Dativekṣubhṇuvate kṣubhṇuvadbhyām kṣubhṇuvadbhyaḥ
Ablativekṣubhṇuvataḥ kṣubhṇuvadbhyām kṣubhṇuvadbhyaḥ
Genitivekṣubhṇuvataḥ kṣubhṇuvatoḥ kṣubhṇuvatām
Locativekṣubhṇuvati kṣubhṇuvatoḥ kṣubhṇuvatsu

Adverb -kṣubhṇuvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria