Declension table of ?kṣubhṇuvat

Deva

MasculineSingularDualPlural
Nominativekṣubhṇuvan kṣubhṇuvantau kṣubhṇuvantaḥ
Vocativekṣubhṇuvan kṣubhṇuvantau kṣubhṇuvantaḥ
Accusativekṣubhṇuvantam kṣubhṇuvantau kṣubhṇuvataḥ
Instrumentalkṣubhṇuvatā kṣubhṇuvadbhyām kṣubhṇuvadbhiḥ
Dativekṣubhṇuvate kṣubhṇuvadbhyām kṣubhṇuvadbhyaḥ
Ablativekṣubhṇuvataḥ kṣubhṇuvadbhyām kṣubhṇuvadbhyaḥ
Genitivekṣubhṇuvataḥ kṣubhṇuvatoḥ kṣubhṇuvatām
Locativekṣubhṇuvati kṣubhṇuvatoḥ kṣubhṇuvatsu

Compound kṣubhṇuvat -

Adverb -kṣubhṇuvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria