Declension table of ?kṣubdhavat

Deva

MasculineSingularDualPlural
Nominativekṣubdhavān kṣubdhavantau kṣubdhavantaḥ
Vocativekṣubdhavan kṣubdhavantau kṣubdhavantaḥ
Accusativekṣubdhavantam kṣubdhavantau kṣubdhavataḥ
Instrumentalkṣubdhavatā kṣubdhavadbhyām kṣubdhavadbhiḥ
Dativekṣubdhavate kṣubdhavadbhyām kṣubdhavadbhyaḥ
Ablativekṣubdhavataḥ kṣubdhavadbhyām kṣubdhavadbhyaḥ
Genitivekṣubdhavataḥ kṣubdhavatoḥ kṣubdhavatām
Locativekṣubdhavati kṣubdhavatoḥ kṣubdhavatsu

Compound kṣubdhavat -

Adverb -kṣubdhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria