सुबन्तावली ?क्षुण्णमनस्

Roma

पुमान्एकद्विबहु
प्रथमाक्षुण्णमनाः क्षुण्णमनसौ क्षुण्णमनसः
सम्बोधनम्क्षुण्णमनः क्षुण्णमनसौ क्षुण्णमनसः
द्वितीयाक्षुण्णमनसम् क्षुण्णमनसौ क्षुण्णमनसः
तृतीयाक्षुण्णमनसा क्षुण्णमनोभ्याम् क्षुण्णमनोभिः
चतुर्थीक्षुण्णमनसे क्षुण्णमनोभ्याम् क्षुण्णमनोभ्यः
पञ्चमीक्षुण्णमनसः क्षुण्णमनोभ्याम् क्षुण्णमनोभ्यः
षष्ठीक्षुण्णमनसः क्षुण्णमनसोः क्षुण्णमनसाम्
सप्तमीक्षुण्णमनसि क्षुण्णमनसोः क्षुण्णमनःसु

समास क्षुण्णमनस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria