Declension table of kṣuṇṇa

Deva

MasculineSingularDualPlural
Nominativekṣuṇṇaḥ kṣuṇṇau kṣuṇṇāḥ
Vocativekṣuṇṇa kṣuṇṇau kṣuṇṇāḥ
Accusativekṣuṇṇam kṣuṇṇau kṣuṇṇān
Instrumentalkṣuṇṇena kṣuṇṇābhyām kṣuṇṇaiḥ kṣuṇṇebhiḥ
Dativekṣuṇṇāya kṣuṇṇābhyām kṣuṇṇebhyaḥ
Ablativekṣuṇṇāt kṣuṇṇābhyām kṣuṇṇebhyaḥ
Genitivekṣuṇṇasya kṣuṇṇayoḥ kṣuṇṇānām
Locativekṣuṇṇe kṣuṇṇayoḥ kṣuṇṇeṣu

Compound kṣuṇṇa -

Adverb -kṣuṇṇam -kṣuṇṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria