Declension table of ?kṣotsyamāna

Deva

NeuterSingularDualPlural
Nominativekṣotsyamānam kṣotsyamāne kṣotsyamānāni
Vocativekṣotsyamāna kṣotsyamāne kṣotsyamānāni
Accusativekṣotsyamānam kṣotsyamāne kṣotsyamānāni
Instrumentalkṣotsyamānena kṣotsyamānābhyām kṣotsyamānaiḥ
Dativekṣotsyamānāya kṣotsyamānābhyām kṣotsyamānebhyaḥ
Ablativekṣotsyamānāt kṣotsyamānābhyām kṣotsyamānebhyaḥ
Genitivekṣotsyamānasya kṣotsyamānayoḥ kṣotsyamānānām
Locativekṣotsyamāne kṣotsyamānayoḥ kṣotsyamāneṣu

Compound kṣotsyamāna -

Adverb -kṣotsyamānam -kṣotsyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria