Declension table of ?kṣodīyasī

Deva

FeminineSingularDualPlural
Nominativekṣodīyasī kṣodīyasyau kṣodīyasyaḥ
Vocativekṣodīyasi kṣodīyasyau kṣodīyasyaḥ
Accusativekṣodīyasīm kṣodīyasyau kṣodīyasīḥ
Instrumentalkṣodīyasyā kṣodīyasībhyām kṣodīyasībhiḥ
Dativekṣodīyasyai kṣodīyasībhyām kṣodīyasībhyaḥ
Ablativekṣodīyasyāḥ kṣodīyasībhyām kṣodīyasībhyaḥ
Genitivekṣodīyasyāḥ kṣodīyasyoḥ kṣodīyasīnām
Locativekṣodīyasyām kṣodīyasyoḥ kṣodīyasīṣu

Compound kṣodīyasi - kṣodīyasī -

Adverb -kṣodīyasi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria