Declension table of ?kṣodhanīyā

Deva

FeminineSingularDualPlural
Nominativekṣodhanīyā kṣodhanīye kṣodhanīyāḥ
Vocativekṣodhanīye kṣodhanīye kṣodhanīyāḥ
Accusativekṣodhanīyām kṣodhanīye kṣodhanīyāḥ
Instrumentalkṣodhanīyayā kṣodhanīyābhyām kṣodhanīyābhiḥ
Dativekṣodhanīyāyai kṣodhanīyābhyām kṣodhanīyābhyaḥ
Ablativekṣodhanīyāyāḥ kṣodhanīyābhyām kṣodhanīyābhyaḥ
Genitivekṣodhanīyāyāḥ kṣodhanīyayoḥ kṣodhanīyānām
Locativekṣodhanīyāyām kṣodhanīyayoḥ kṣodhanīyāsu

Adverb -kṣodhanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria