Declension table of ?kṣodhanīya

Deva

NeuterSingularDualPlural
Nominativekṣodhanīyam kṣodhanīye kṣodhanīyāni
Vocativekṣodhanīya kṣodhanīye kṣodhanīyāni
Accusativekṣodhanīyam kṣodhanīye kṣodhanīyāni
Instrumentalkṣodhanīyena kṣodhanīyābhyām kṣodhanīyaiḥ
Dativekṣodhanīyāya kṣodhanīyābhyām kṣodhanīyebhyaḥ
Ablativekṣodhanīyāt kṣodhanīyābhyām kṣodhanīyebhyaḥ
Genitivekṣodhanīyasya kṣodhanīyayoḥ kṣodhanīyānām
Locativekṣodhanīye kṣodhanīyayoḥ kṣodhanīyeṣu

Compound kṣodhanīya -

Adverb -kṣodhanīyam -kṣodhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria