Declension table of ?kṣodat

Deva

MasculineSingularDualPlural
Nominativekṣodan kṣodantau kṣodantaḥ
Vocativekṣodan kṣodantau kṣodantaḥ
Accusativekṣodantam kṣodantau kṣodataḥ
Instrumentalkṣodatā kṣodadbhyām kṣodadbhiḥ
Dativekṣodate kṣodadbhyām kṣodadbhyaḥ
Ablativekṣodataḥ kṣodadbhyām kṣodadbhyaḥ
Genitivekṣodataḥ kṣodatoḥ kṣodatām
Locativekṣodati kṣodatoḥ kṣodatsu

Compound kṣodat -

Adverb -kṣodantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria