Declension table of ?kṣodantī

Deva

FeminineSingularDualPlural
Nominativekṣodantī kṣodantyau kṣodantyaḥ
Vocativekṣodanti kṣodantyau kṣodantyaḥ
Accusativekṣodantīm kṣodantyau kṣodantīḥ
Instrumentalkṣodantyā kṣodantībhyām kṣodantībhiḥ
Dativekṣodantyai kṣodantībhyām kṣodantībhyaḥ
Ablativekṣodantyāḥ kṣodantībhyām kṣodantībhyaḥ
Genitivekṣodantyāḥ kṣodantyoḥ kṣodantīnām
Locativekṣodantyām kṣodantyoḥ kṣodantīṣu

Compound kṣodanti - kṣodantī -

Adverb -kṣodanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria