Declension table of ?kṣodanīya

Deva

NeuterSingularDualPlural
Nominativekṣodanīyam kṣodanīye kṣodanīyāni
Vocativekṣodanīya kṣodanīye kṣodanīyāni
Accusativekṣodanīyam kṣodanīye kṣodanīyāni
Instrumentalkṣodanīyena kṣodanīyābhyām kṣodanīyaiḥ
Dativekṣodanīyāya kṣodanīyābhyām kṣodanīyebhyaḥ
Ablativekṣodanīyāt kṣodanīyābhyām kṣodanīyebhyaḥ
Genitivekṣodanīyasya kṣodanīyayoḥ kṣodanīyānām
Locativekṣodanīye kṣodanīyayoḥ kṣodanīyeṣu

Compound kṣodanīya -

Adverb -kṣodanīyam -kṣodanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria