Declension table of ?kṣodamānā

Deva

FeminineSingularDualPlural
Nominativekṣodamānā kṣodamāne kṣodamānāḥ
Vocativekṣodamāne kṣodamāne kṣodamānāḥ
Accusativekṣodamānām kṣodamāne kṣodamānāḥ
Instrumentalkṣodamānayā kṣodamānābhyām kṣodamānābhiḥ
Dativekṣodamānāyai kṣodamānābhyām kṣodamānābhyaḥ
Ablativekṣodamānāyāḥ kṣodamānābhyām kṣodamānābhyaḥ
Genitivekṣodamānāyāḥ kṣodamānayoḥ kṣodamānānām
Locativekṣodamānāyām kṣodamānayoḥ kṣodamānāsu

Adverb -kṣodamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria