Declension table of ?kṣobhyamāṇā

Deva

FeminineSingularDualPlural
Nominativekṣobhyamāṇā kṣobhyamāṇe kṣobhyamāṇāḥ
Vocativekṣobhyamāṇe kṣobhyamāṇe kṣobhyamāṇāḥ
Accusativekṣobhyamāṇām kṣobhyamāṇe kṣobhyamāṇāḥ
Instrumentalkṣobhyamāṇayā kṣobhyamāṇābhyām kṣobhyamāṇābhiḥ
Dativekṣobhyamāṇāyai kṣobhyamāṇābhyām kṣobhyamāṇābhyaḥ
Ablativekṣobhyamāṇāyāḥ kṣobhyamāṇābhyām kṣobhyamāṇābhyaḥ
Genitivekṣobhyamāṇāyāḥ kṣobhyamāṇayoḥ kṣobhyamāṇānām
Locativekṣobhyamāṇāyām kṣobhyamāṇayoḥ kṣobhyamāṇāsu

Adverb -kṣobhyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria