Declension table of ?kṣobhyamāṇa

Deva

NeuterSingularDualPlural
Nominativekṣobhyamāṇam kṣobhyamāṇe kṣobhyamāṇāni
Vocativekṣobhyamāṇa kṣobhyamāṇe kṣobhyamāṇāni
Accusativekṣobhyamāṇam kṣobhyamāṇe kṣobhyamāṇāni
Instrumentalkṣobhyamāṇena kṣobhyamāṇābhyām kṣobhyamāṇaiḥ
Dativekṣobhyamāṇāya kṣobhyamāṇābhyām kṣobhyamāṇebhyaḥ
Ablativekṣobhyamāṇāt kṣobhyamāṇābhyām kṣobhyamāṇebhyaḥ
Genitivekṣobhyamāṇasya kṣobhyamāṇayoḥ kṣobhyamāṇānām
Locativekṣobhyamāṇe kṣobhyamāṇayoḥ kṣobhyamāṇeṣu

Compound kṣobhyamāṇa -

Adverb -kṣobhyamāṇam -kṣobhyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria