Declension table of ?kṣobhyamāṇa

Deva

MasculineSingularDualPlural
Nominativekṣobhyamāṇaḥ kṣobhyamāṇau kṣobhyamāṇāḥ
Vocativekṣobhyamāṇa kṣobhyamāṇau kṣobhyamāṇāḥ
Accusativekṣobhyamāṇam kṣobhyamāṇau kṣobhyamāṇān
Instrumentalkṣobhyamāṇena kṣobhyamāṇābhyām kṣobhyamāṇaiḥ kṣobhyamāṇebhiḥ
Dativekṣobhyamāṇāya kṣobhyamāṇābhyām kṣobhyamāṇebhyaḥ
Ablativekṣobhyamāṇāt kṣobhyamāṇābhyām kṣobhyamāṇebhyaḥ
Genitivekṣobhyamāṇasya kṣobhyamāṇayoḥ kṣobhyamāṇānām
Locativekṣobhyamāṇe kṣobhyamāṇayoḥ kṣobhyamāṇeṣu

Compound kṣobhyamāṇa -

Adverb -kṣobhyamāṇam -kṣobhyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria