Declension table of ?kṣobhitavyā

Deva

FeminineSingularDualPlural
Nominativekṣobhitavyā kṣobhitavye kṣobhitavyāḥ
Vocativekṣobhitavye kṣobhitavye kṣobhitavyāḥ
Accusativekṣobhitavyām kṣobhitavye kṣobhitavyāḥ
Instrumentalkṣobhitavyayā kṣobhitavyābhyām kṣobhitavyābhiḥ
Dativekṣobhitavyāyai kṣobhitavyābhyām kṣobhitavyābhyaḥ
Ablativekṣobhitavyāyāḥ kṣobhitavyābhyām kṣobhitavyābhyaḥ
Genitivekṣobhitavyāyāḥ kṣobhitavyayoḥ kṣobhitavyānām
Locativekṣobhitavyāyām kṣobhitavyayoḥ kṣobhitavyāsu

Adverb -kṣobhitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria