Declension table of ?kṣobhitavya

Deva

NeuterSingularDualPlural
Nominativekṣobhitavyam kṣobhitavye kṣobhitavyāni
Vocativekṣobhitavya kṣobhitavye kṣobhitavyāni
Accusativekṣobhitavyam kṣobhitavye kṣobhitavyāni
Instrumentalkṣobhitavyena kṣobhitavyābhyām kṣobhitavyaiḥ
Dativekṣobhitavyāya kṣobhitavyābhyām kṣobhitavyebhyaḥ
Ablativekṣobhitavyāt kṣobhitavyābhyām kṣobhitavyebhyaḥ
Genitivekṣobhitavyasya kṣobhitavyayoḥ kṣobhitavyānām
Locativekṣobhitavye kṣobhitavyayoḥ kṣobhitavyeṣu

Compound kṣobhitavya -

Adverb -kṣobhitavyam -kṣobhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria