Declension table of ?kṣobhitavatī

Deva

FeminineSingularDualPlural
Nominativekṣobhitavatī kṣobhitavatyau kṣobhitavatyaḥ
Vocativekṣobhitavati kṣobhitavatyau kṣobhitavatyaḥ
Accusativekṣobhitavatīm kṣobhitavatyau kṣobhitavatīḥ
Instrumentalkṣobhitavatyā kṣobhitavatībhyām kṣobhitavatībhiḥ
Dativekṣobhitavatyai kṣobhitavatībhyām kṣobhitavatībhyaḥ
Ablativekṣobhitavatyāḥ kṣobhitavatībhyām kṣobhitavatībhyaḥ
Genitivekṣobhitavatyāḥ kṣobhitavatyoḥ kṣobhitavatīnām
Locativekṣobhitavatyām kṣobhitavatyoḥ kṣobhitavatīṣu

Compound kṣobhitavati - kṣobhitavatī -

Adverb -kṣobhitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria