Declension table of ?kṣobhitavat

Deva

NeuterSingularDualPlural
Nominativekṣobhitavat kṣobhitavantī kṣobhitavatī kṣobhitavanti
Vocativekṣobhitavat kṣobhitavantī kṣobhitavatī kṣobhitavanti
Accusativekṣobhitavat kṣobhitavantī kṣobhitavatī kṣobhitavanti
Instrumentalkṣobhitavatā kṣobhitavadbhyām kṣobhitavadbhiḥ
Dativekṣobhitavate kṣobhitavadbhyām kṣobhitavadbhyaḥ
Ablativekṣobhitavataḥ kṣobhitavadbhyām kṣobhitavadbhyaḥ
Genitivekṣobhitavataḥ kṣobhitavatoḥ kṣobhitavatām
Locativekṣobhitavati kṣobhitavatoḥ kṣobhitavatsu

Adverb -kṣobhitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria