Declension table of ?kṣobhita

Deva

NeuterSingularDualPlural
Nominativekṣobhitam kṣobhite kṣobhitāni
Vocativekṣobhita kṣobhite kṣobhitāni
Accusativekṣobhitam kṣobhite kṣobhitāni
Instrumentalkṣobhitena kṣobhitābhyām kṣobhitaiḥ
Dativekṣobhitāya kṣobhitābhyām kṣobhitebhyaḥ
Ablativekṣobhitāt kṣobhitābhyām kṣobhitebhyaḥ
Genitivekṣobhitasya kṣobhitayoḥ kṣobhitānām
Locativekṣobhite kṣobhitayoḥ kṣobhiteṣu

Compound kṣobhita -

Adverb -kṣobhitam -kṣobhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria