Declension table of ?kṣobhiṣyat

Deva

MasculineSingularDualPlural
Nominativekṣobhiṣyan kṣobhiṣyantau kṣobhiṣyantaḥ
Vocativekṣobhiṣyan kṣobhiṣyantau kṣobhiṣyantaḥ
Accusativekṣobhiṣyantam kṣobhiṣyantau kṣobhiṣyataḥ
Instrumentalkṣobhiṣyatā kṣobhiṣyadbhyām kṣobhiṣyadbhiḥ
Dativekṣobhiṣyate kṣobhiṣyadbhyām kṣobhiṣyadbhyaḥ
Ablativekṣobhiṣyataḥ kṣobhiṣyadbhyām kṣobhiṣyadbhyaḥ
Genitivekṣobhiṣyataḥ kṣobhiṣyatoḥ kṣobhiṣyatām
Locativekṣobhiṣyati kṣobhiṣyatoḥ kṣobhiṣyatsu

Compound kṣobhiṣyat -

Adverb -kṣobhiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria