Declension table of ?kṣobhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekṣobhiṣyamāṇā kṣobhiṣyamāṇe kṣobhiṣyamāṇāḥ
Vocativekṣobhiṣyamāṇe kṣobhiṣyamāṇe kṣobhiṣyamāṇāḥ
Accusativekṣobhiṣyamāṇām kṣobhiṣyamāṇe kṣobhiṣyamāṇāḥ
Instrumentalkṣobhiṣyamāṇayā kṣobhiṣyamāṇābhyām kṣobhiṣyamāṇābhiḥ
Dativekṣobhiṣyamāṇāyai kṣobhiṣyamāṇābhyām kṣobhiṣyamāṇābhyaḥ
Ablativekṣobhiṣyamāṇāyāḥ kṣobhiṣyamāṇābhyām kṣobhiṣyamāṇābhyaḥ
Genitivekṣobhiṣyamāṇāyāḥ kṣobhiṣyamāṇayoḥ kṣobhiṣyamāṇānām
Locativekṣobhiṣyamāṇāyām kṣobhiṣyamāṇayoḥ kṣobhiṣyamāṇāsu

Adverb -kṣobhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria